________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३४२ (B)
܀܀܀܀܀܀
*****
15
www.kobatirth.org
20
तदेव कारणमुपदर्शयति
सुत्तनिवातो तणेसुं, दैसि गिलाणए य उत्तमट्ठे य। चिक्खिल्लपाणहरिए, फलगाणि वि कारणज्जाते ॥ ३३७५ ॥
सूत्रस्य निपातो निपतनमवकाश इति भावः । [तृणेषु ] देशे देशविशेषे तथा ग्लाने उत्तमार्थे च तथा चिक्खल्ले कर्दमे प्राणे प्राणजाते भूमौ संसक्ते तथा हरिते हरितकाये एवंरूपे कारणजाते सति फलकान्यपि गृह्यन्ते फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथासङ्क्षेपार्थः ॥ ३३७५ ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतस्तृणेषु देशे' इत्यस्य व्याख्यानमाह
असिवादि कारणगता, उवहीकुत्थणं अजीरगभया वा । असिरमसंधि अबीए, एक्कमुहे भंगसोलसगं ॥ ३३७६ ॥
१. देसा-ला. ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
܀܀܀܀
गाथा
| ३३७३-३३७७
कारणे ऋतुबद्धेकाले संस्तारकग्रहणविधिः
१३४२ (B)