________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३४१ (B)
15
www.kobatirth.org
एगंग अणेगंगी, संघातिम एयरो य एगंगी । असिरगहणे लहुतो, चउरो लघुका य सेसेसु ॥ ३३७१ ॥
अपरिशाटिर्द्विधा एकाङ्गिकोऽनेकाङ्गिकश्च । तत्र एकाङ्गिको द्विधा सङ्घातिम इतरश्च 115 अमीषां व्याख्यानं प्रागेव कृतम् । तत्राऽझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः । शेषेषु झुषिरसङ्घातितेतरैकाङ्गिकानैकाङ्गिकेषु प्रत्येकं चत्वारो लघुकाः ॥३३७१ ॥
लघुका यझामियम्मि, हरिए वि य होंति अपरिसाडिम्मि । परिसाडम्मि य लहुगो, आणादि विराहणा चेव ॥ ३३७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अग्निना ध्यामिते अपरिशाटौ स्तेनैर्वा तस्मिन्नपहृते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका 20 भवन्ति । परिशाटौ ध्यामिते हृते वा प्रत्येकं लघुको मासः, आज्ञादयश्च दोषाः । तथा विराधना च संयमस्य ॥ ३३७२ ॥
तामेवाभिधित्सुराह—
For Private and Personal Use Only
***
सूत्र २ गाथा |३३६८-३३७६ संस्तारकस्वरूपादिः
| १३४१ (B)