SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् नवम उद्देशकः १४६८ (B) षट्, सप्तमे सप्त। एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे च सप्तके द्रष्टव्यम्। एष आदेशः सिंहविक्रमसन्निभः यथा सिंहो गत्वा पृष्ठतः प्रलोकयते, एवमेषोऽपि सप्तके सप्तके पुनर्मूलतः परावर्त्तते ॥ ३७६४ ॥ गतः कालच्छेदः, सम्प्रति भिक्षापरिमाणमाहछन्नउयं भिक्खसयं१९६, अट्ठासीया य दो सया२८८ होति। पुंचुत्तरा य चउरो४०५, अद्धच्छट्ठा सया५५० चेव ॥ ३७६५॥ सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम्१९६, अष्टाष्टकिकायामष्टाशीते द्वे शते२८८ भिक्षाणाम्। नवनवकिकायां पञ्चोत्तराणि चत्वारि शतानि४०५, दशदशकिकायामर्द्धषष्ठानि शतानि५५० भिक्षाणामिति ॥ ३७६५ ॥ सम्प्रत्यस्यैव भिक्षापरिमाणस्याऽऽनयनाय करणमाहउद्दिट्ठवग्गदिवसा, मूलदिणसंजुया दुहा छिन्ना । मूलेणं संगुणिया, माणं दत्तीण पडिमासु ॥ ३७६६ ॥ गाथा ३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या १४६८ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy