________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४५७ (B)
܀܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
फणसं-ब-चिंच-तल - नालिकेरिमादी हवंति फलरुक्खा । लोमसिय-तउसि - मुद्दिय - तंबोलादी य वल्लीतो ॥ ३७२४ ॥
पनश आम्रः चिञ्चा चिञ्चनिका, आम्बिलीत्यर्थः, तलः तालो नालिकेरी इत्येवमादयो भवन्ति फलवृक्षाः। लोमसिका त्रपुषिका मुद्रिका ताम्बूलिका इत्येवमादिका वल्लयः ॥ ३७२८ ॥ तदेवं वृक्षा वल्ल्यश्चोक्ताः ।
सम्प्रति ' भएज्ज परं' इत्यस्य व्याख्यानमाह -
परोग्गहं तु सालेणं, अक्क्मेज्न महीरुहो । छिंदामि त्तिय तेणुत्ते, ववहारो तहिं भवे ॥ ३७२५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
महीरुहः वृक्ष आम्रादिः सागारिकसत्कः शालया शाखया, गाथायां पुंस्त्वं प्राकृतत्वात्, विवर्द्धमानः परावग्रहमाक्रामेत्, तत्र परो ब्रूते - इयं शाखा मदीयमवग्रहमाक्रामति ततश्छिनद्मि । एवं तेनोक्ते व्यवहारस्तत्र भवेत् ॥ ३७२५ ॥
For Private and Personal Use Only
***
गाथा
३७१८-३७२५
वल्लभी
वक्षादीनामवग्रहः
१४५७ (B)