________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
115
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
चाउस्सालादिगिहं, तत्थ पदेसा उ अंतो बाहिं वा । ओवासंतर मो पुण, अमुगाणं दोण्ह मज्झम्मि ॥ ३३६४॥ चतुःशालादिगृहम्,आदिशब्दादे कशाल-द्विशाल-त्रिशालपरिग्रहः तस्य प्रदेशा | अन्तर्बहिरासन्नदूरादिलक्षणाः। अवकाशान्तरं नाम अमकयोद्धयोर्मध्यमिति ॥ ३३६४ ॥
तदेवं कृता भाष्यकारेण विषमपदव्याख्या, सम्प्रति नियुक्तिविस्तर:१३३८ (B)
खेत्तस्स उ संकमणे, कारणे अन्नत्थ पट्टविजंतो । पुव्वुद्दिढे तम्मि उ, उंउवासे सुत्तनिद्देसो ॥ ३३६५॥
सूत्र १ आचार्य ऋतुबद्धकालनिमित्तं वर्षाकालनिमित्तं वा अन्यत् क्षेत्रं संक्रमितुमना अजायत,
शय्याततः क्षेत्रस्य सङ्क्रमणे कर्तव्येऽन्यस्मिन् वा आत्मनः कारणे समुत्पने कञ्चित् साधुमन्यत्र | संस्तारका
[प्र]स्थापयेत्। स च प्रस्थाप्यमानः पूर्वोद्दिष्टे तस्मिन्नवकाशे आचार्यान् विज्ञपयति, अस्मिन् | नुज्ञापना |25 प्रस्तावे अधिकृतसूत्रस्य निर्देशो भणनम् । इयमत्र भावना-योऽसौ प्रस्थाप्यते तेन पूर्वं 21
१३३८ (B) १. उडुवासे-ला.॥
गाथा ३३६२-३३६७
For Private and Personal Use Only