SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३९६ (B) | X www.kobatirth.org उषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भये निवर्त्तते ॥ ३५४८ ॥ 'कारणे शुद्धो' इति व्याख्यानार्थमाह दूरं सोविय तुच्छो, सावयतेणा नदी व वासं वा । इच्चाइकारणेहिं, करेंति उस्सग्ग मो तस्स ॥ ३५४९ ॥ दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः, सोऽपि वा उपधिरतिशयेन तुच्छः मुखपोतिकादिरूपोऽतिजराजीर्णश्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि श्वापदानि स्तेना वा शरीरापहारिण उपकरणापहारिणो वा, नदी वाऽपान्तराले, वर्षं वा पतति, आदिशब्दात् म्लेच्छभयं वा अशिवं वेत्यादि परिग्रहः, इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्गं ‘वोसिरामि' त्ति त्रिभणनपूर्वकं परित्यागं करोति । एवंकरणे अधिकरणादयो न भवन्ति ॥ ३५४९ ॥ एवं ता पम्हुट्ठो, जेसिं तेसि विही भवे एसो । जे पुण अन्ने पेच्छे, तेसिं तु इमो विही होई ॥ ३५५० ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा | ३५४८ - ३५५४ विस्मृतोप करणे दृष्टे विधि: १३९६ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy