________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३९६ (B) | X
www.kobatirth.org
उषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भये निवर्त्तते ॥ ३५४८ ॥
'कारणे शुद्धो' इति व्याख्यानार्थमाह
दूरं सोविय तुच्छो, सावयतेणा नदी व वासं वा । इच्चाइकारणेहिं, करेंति उस्सग्ग मो तस्स ॥ ३५४९ ॥
दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः, सोऽपि वा उपधिरतिशयेन तुच्छः मुखपोतिकादिरूपोऽतिजराजीर्णश्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि श्वापदानि स्तेना वा शरीरापहारिण उपकरणापहारिणो वा, नदी वाऽपान्तराले, वर्षं वा पतति, आदिशब्दात् म्लेच्छभयं वा अशिवं वेत्यादि परिग्रहः, इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्गं ‘वोसिरामि' त्ति त्रिभणनपूर्वकं परित्यागं करोति । एवंकरणे अधिकरणादयो न भवन्ति ॥ ३५४९ ॥
एवं ता पम्हुट्ठो, जेसिं तेसि विही भवे एसो ।
जे पुण अन्ने पेच्छे, तेसिं तु इमो विही होई ॥ ३५५० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गाथा
| ३५४८ - ३५५४ विस्मृतोप करणे दृष्टे
विधि:
१३९६ (B)