________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३८६ (A)
܀܀܀
www.kobatirth.org
निग्गंथस्स णं गामाणुगामं दूइज्जमाणस्स अण्णयरे उवगरणजाए परिब्भट्ठे सिया । तं च केई साहम्मिए पासेज्जा, कप्पड़ से सागारकडं गहाय दूरमवि अद्धाणं परिवहित्तए, जत्थेव अण्णमण्णं पासेज्ज तत्थेव एवं वएज्जा
"इमे भे अज्जा । किं परिण्णाए ?'
11
Acharya Shri Kailassagarsuri Gyanmandir
सेय वजा - " परिण्णाए" तस्सेव पडिणिज्जाएयव्वे सिया ।
से य वएज्जा–“नो परिण्णाए" तं नो अप्पणा परिभुंजेज्जा, नो अण्णमण्णस्स दाव, एते बहुफासुए थंडिले परिद्ववेयव्वे सिया ॥ १५ ॥
'निग्गंथस्स णं गाहावतिकुलमित्यादि सूत्रत्रयम्, अस्य सम्बन्धमाह - हितऽन्न रक्खणट्ठा, वइसुत्तमिणं समासतो भणियं । उवहीसुत्ता उ इमे, साहम्मियतेणरक्खट्ठा ॥ ३५१६॥
अन्यकार्पटिकादिरक्षणार्थं गृहीतेऽवग्रहे वाक्सूत्रमिदमनन्तरं समासतो भणितम्, इमानि च पुनरुपधिसूत्राणि साधर्मिकस्तेनरक्षणार्थमुपन्यस्तानीत्येष सूत्रसम्बन्धः ॥ ३५१६ ॥ | अनेन १. गहिए ० पु. पे. ॥ २. रक्खणड्डा पु. प्रे. ॥
-
For Private and Personal Use Only
सूत्र १५ गाथा
| ३५१६-३५२०
विस्मृतोपकरणे विधिः
१३८६ (A)