SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३८१ (A) www.kobatirth.org तथा चाह- यत्र कार्पटिकादीनां तृणफलकादीन्यनुज्ञातानि भवन्ति तेष्वपि दत्तविचारेषु सभा - प्रपादिषु यानि तृणफलकादीनि तान्यपि ॥ ३५०० ॥ किम् ? इत्याह ताण विउ न कप्पंती, अणणुण्णवियम्मि लघुकमासो उ । इत्तिरियं पि न कप्पति, जम्हा उ अजातितोग्गहणं ॥ ३५०१ ॥ Acharya Shri Kailassagarsuri Gyanmandir तान्यपि अननुज्ञापिते स्वामिनि ग्रहीतुं न कल्पन्ते, यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः । कस्मादेवम् ? अत आह— यस्मादित्वरमपि क्षणमात्रमपीत्यर्थः अवग्रहणमयाचितं न कल्पते । उक्तं च इत्तिरियं पिन कप्पति, अविदिनं खलु परोग्गहादीसु । चित्तु निसीयतु व, तइयव्वयरक्खणट्ठाए || ३५०१ ॥ तथा अननुज्ञापने तिष्ठत इमे च दोषाः - For Private and Personal Use Only ܀܀܀ गाथा |३४९९-३५०३ अनुज्ञापना कार्या १३८१ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy