________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३८१ (A)
www.kobatirth.org
तथा चाह- यत्र कार्पटिकादीनां तृणफलकादीन्यनुज्ञातानि भवन्ति तेष्वपि दत्तविचारेषु सभा - प्रपादिषु यानि तृणफलकादीनि तान्यपि ॥ ३५०० ॥
किम् ? इत्याह
ताण विउ न कप्पंती, अणणुण्णवियम्मि लघुकमासो उ । इत्तिरियं पि न कप्पति, जम्हा उ अजातितोग्गहणं ॥ ३५०१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तान्यपि अननुज्ञापिते स्वामिनि ग्रहीतुं न कल्पन्ते, यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः । कस्मादेवम् ? अत आह— यस्मादित्वरमपि क्षणमात्रमपीत्यर्थः अवग्रहणमयाचितं न कल्पते । उक्तं च
इत्तिरियं पिन कप्पति, अविदिनं खलु परोग्गहादीसु । चित्तु निसीयतु व, तइयव्वयरक्खणट्ठाए || ३५०१ ॥
तथा अननुज्ञापने तिष्ठत इमे च दोषाः -
For Private and Personal Use Only
܀܀܀
गाथा
|३४९९-३५०३ अनुज्ञापना कार्या
१३८१ (A)