________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"जम्मि कुलं आयत्तं तं परिसं आयरेण रक्खाहि ।" [
]
व्यवहारसूत्रम् षष्ठ उद्देशकः
१०८३ (A)
इत्यादि ॥२५३८ ॥२५३९॥ कथं पुनः स रक्षितव्यः? इत्यत आहजह राया तोसलिए, मणिपडिमा रक्खए पयत्तेणं । तह होइ रक्खियव्वो, सिरिघरसरिसो उ आयरितो ॥२५४०॥
यथा राजा तौसलिको मणिप्रतिमे प्रयत्नेन [रक्षति तथा भवत्याचार्यः] रक्षितव्यः, यत:- श्रीगृहसदृश एष आचार्यः ॥ २५४०॥
अथ के ते प्रतिमे इत्यत आहपडिमुप्पत्ती वणिए, उदही उप्पातोवायणं भीओ । रयणदुगे जिणपडिमा, करेमि जइ उत्तरेऽविग्धं ॥२५४१॥ उप्पाउवसम उत्तरणमविग्धं एक्कपडिमकरणं वा । देवयछंदेण ततो, जाया बितिए वि पडिमातो ॥२५४२॥
गाथा ४२५३७-२५४३ | मणिप्रतिमो
दाहरणम्
१०८३ (A)
For Private And Personal Use Only