SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७९ (A) www. kobatirth.org सुत्थे परिहाणी, वीयारं गंतु जा पुणो एइ । तत्थेव य वोसरणे, सुत्तत्थेसुं न सीयंति ॥ २५३० ॥ दारं ३ । Acharya Shri Kailassagarsuri Gyanmandir विचारं विचारभूमिं गत्वा यावत् [ पुनरेति तावत् ] सूत्रार्थपरिहाणिः । इयमत्र भावना - संज्ञाभूमिर्दूरे भवेत् सूत्रपौरुष्यामर्थपौरुष्यां चार्द्धकृतायामाचार्यः संज्ञावान् जातस्ततो गत: संज्ञाभूमिं तत उद्घाटायां पौरुष्यामर्थपौरुष्यां कालवेलाया वा समागतः, ततः सूत्रार्थपरिहानि:, तद्भावाच्च शिष्याः प्रतीच्छिकाश्चान्यं गणं व्रजन्ति, ततो गच्छस्यापि परिहाणिः, तत्रैव पुनरुपाश्रये संज्ञाया व्युत्सर्जने सूत्रार्थेषु साधवो न सीदन्ति । अत्र चावश्यकं कुर्वन् अकुर्वन् कुमारो दृष्टान्तः ॥। २५३० ॥ तमेव भावयति तीरगए ववहारे, खीरगते होंति तदिह उट्ठाणे । कोसस्स हाणि परचमुपेल्लण रज्जस्स अपसत्थे ॥ २५३१ ॥ दारं ४ । कुमारस्याssस्थाने समुपविष्टस्याऽर्थिनः प्रत्यर्थिनश्च व्यवहारेणोपस्थिताः । तेषां चोत्तरोत्तरेण For Private And Personal Use Only गाथा | २५२७-२५३१ आचार्यस्य सहर्गमने दोषाः १०७९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy