________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः
१०७९ (A)
www. kobatirth.org
सुत्थे परिहाणी, वीयारं गंतु जा पुणो एइ ।
तत्थेव य वोसरणे, सुत्तत्थेसुं न सीयंति ॥ २५३० ॥ दारं ३ ।
Acharya Shri Kailassagarsuri Gyanmandir
विचारं विचारभूमिं गत्वा यावत् [ पुनरेति तावत् ] सूत्रार्थपरिहाणिः । इयमत्र भावना - संज्ञाभूमिर्दूरे भवेत् सूत्रपौरुष्यामर्थपौरुष्यां चार्द्धकृतायामाचार्यः संज्ञावान् जातस्ततो गत: संज्ञाभूमिं तत उद्घाटायां पौरुष्यामर्थपौरुष्यां कालवेलाया वा समागतः, ततः सूत्रार्थपरिहानि:, तद्भावाच्च शिष्याः प्रतीच्छिकाश्चान्यं गणं व्रजन्ति, ततो गच्छस्यापि परिहाणिः, तत्रैव पुनरुपाश्रये संज्ञाया व्युत्सर्जने सूत्रार्थेषु साधवो न सीदन्ति । अत्र चावश्यकं कुर्वन् अकुर्वन् कुमारो दृष्टान्तः
॥। २५३० ॥
तमेव भावयति
तीरगए ववहारे, खीरगते होंति तदिह उट्ठाणे ।
कोसस्स हाणि परचमुपेल्लण रज्जस्स अपसत्थे ॥ २५३१ ॥ दारं ४ । कुमारस्याssस्थाने समुपविष्टस्याऽर्थिनः प्रत्यर्थिनश्च व्यवहारेणोपस्थिताः । तेषां चोत्तरोत्तरेण
For Private And Personal Use Only
गाथा
| २५२७-२५३१ आचार्यस्य
सहर्गमने दोषाः
१०७९ (A)