SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०७५ (B) ܀܀܀܀ *** www. kobatirth.org यदुक्तमनेकैः कारणैः बहुवारं निर्गमनं, तत्र कारणान्याह - दशविधवैयावृत्त्यनिमित्तं स्वग्रामे बहिः परग्रामेऽनेक-वारमनेकधा व्यायामोऽभवत्, तथा शीतोष्णसहा भिक्षवो न च तेषां भिक्षूणां वाचनादिका वाचनादिविषया हानि: गुरोः पुनस्तेऽनेकबहुनिर्गमनादयो न सन्ति । ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या वसतेर्बहिः सागारिके तिष्ठति लघुवसतेरन्तः प्रविशन्ति । ततः खेदज्ञेन कुशलेन पादान् प्रमार्जापयन्ति ॥२५१९ ॥२५२० ॥ इदानीं भिक्षोरपि द्वितीयपदमाह धुवकम्मियं च नाउं, कज्जेणऽण्णेण वा अतिपतिं । अव्वक्खित्ताउत्तं, न उदिक्खति बाहि भिक्खू वि ॥२५२१ ॥ Acharya Shri Kailassagarsuri Gyanmandir वसतेर्बहिः सागारिकं ध्रुवकर्मिकं वा लोहकारादिकमन्येन वा कार्येणान्यमपि सागारिकमनतिपातिनमगच्छन्तं तथा अव्याक्षिप्तमायुक्तं च ज्ञात्वा भिक्षुरपि बहिर्नोदीक्षते न प्रतीक्षते किन्तु वसतिं प्रविश्यात्मीये अवकाशे यतनयाऽऽत्मनः पादौ प्रमार्जयेत् ॥ २५२१ ॥ प्रथमोऽतिशयो गतः, सम्प्रति द्वितीयं विभावयिषुरिदमाह For Private And Personal Use Only गाथा | २५१५-२५२१ कारणे * वसतेरन्तः पादप्रमार्जना १०७५ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy