________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः १०६४ (B)|
X
पुव्वं च मंगलट्ठा, तुप्पेउं जइ करेइ गिहियाणं । सिरवेधबत्थिकम्माइसु न उ पच्छकम्मेयं ॥ २४८७॥
पूर्वं यदि मङ्गलार्थं साधुं तुप्पेउं देशीपदमेतत् अभ्यङ्ग्य पश्चात् गृहिकाणां गृहस्थानां | करोत्यभ्यङ्गमेतत् पश्चात्कर्म न भवति, एवं शिरावेधबस्तिकर्मादिष्वपि पूर्वं साधौ कृत्वा । पश्चात् गृहस्थेषु क्रियमाणेषु न पश्चात्कर्म ॥२४८७ ॥
अत्तट्ठा उवणीया, ओसहमादी हवंति ते चेव । पत्थाहारो य तहिं, अहाकडो होइ साहुस्स ॥२४८८॥
आत्मार्थं यान्युपनीतानि औषधादीनि गृहस्थैस्तान्येव साधोरपि भवन्ति, पथ्याहारोऽपि | च तत्र साधोर्यथाकृतो भवति ततो न पश्चात्कर्म ॥२४८८ ॥
अगिलाणे उ गिहिम्मी, पुव्वुत्ताए करेंति जयणाए । अण्णत्थ पुण अलंभे, नायविहिं नेंति अतरंतं ॥२४८९॥
गाथा २४८५-२४९३ ज्ञातविधी ग्लानचिकित्सार्थ गमनम्
१०६४ (B)
For Private And Personal Use Only