SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् सप्तम उद्देशकः १३३१ (A)| सर्वैरन्यैः पाषण्डैरनुज्ञापिते स पश्चादनुज्ञाप्यते ततः स चिन्तयति अहमेतेषामप्रियोऽवज्ञा वा ममैतैः क्रियते तेन पश्चादागताः। अथ प्राप्ते राज्ये पूर्वमनुज्ञाप्यते तदा कदाचिदमङ्गलं मन्येत ततो निच्छुभणं निष्काशनं कुर्यात्, प्रद्वेषतः प्रस्तारो जीविताद् व्यपरोपणं क्रियते। तस्मान्मध्येऽनुज्ञापयितव्यः । यदि पुनर्भद्रक इति ज्ञातो भवति पूर्वं चानुज्ञाप्यमानो मङ्गलमिति मन्यते तदा पूर्वमनुज्ञापनीयः। ॥ ३३४२ ॥ अथ कथं स स्थिरो ज्ञातव्यः, कथं वा भद्रक: कथं वा पूर्वमनुज्ञाप्यमानो मङ्गलं मन्यते, इति [चेत्?] तत आह ओहादी आभोगण, निमित्तविसएण वा वि नाऊणं । भद्दगपुव्वाणुण्णा, पंतमणायमज्झम्मि ॥ ३३४३॥ ___ अवध्यादिना अतिशयेन आदिशब्दान्मनःपर्यवज्ञानश्रुतातिशयविशेषपरिग्रहः। अथवा निमित्तविशेशेणा अथाऽऽत्मनोऽवध्याद्यतिशयो निमित्तविशेषो वा न विद्यते तदा अन्यानवध्यातिशयिनो पृष्ट्वा [ नैमित्तिकेन वा] निमित्तविशेषं ज्ञात्वा भद्रकं पूर्वानुज्ञापनां च गाथा ३३४०-३३४५ कालगते राज्ञि अवग्रहसामाचारी ४१३३१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy