________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पितः, यदि पुनरितरस्यापि राज्यमभविष्यत् ततो नाऽहमनुज्ञापयिष्ये' इति स तथा विचिन्त्य श्री
नास्ति तथा भावस्यान्यथाभाव इति स एको मुक्तसन्नाहो वर्त्तते । तं च विश्वस्तं ज्ञात्वा अन्यदा व्यवहार
सोऽन्येन दायादादिना मारितो राज्यमधिष्ठितम्। ततः स राजा चिन्तयति- 'संयतैर्ममाऽमित्र: सूत्रम् सप्तम
परिगृहीतो येन कारणेन सोऽवग्रहमनुज्ञापितः।' ततः स प्रद्विष्टो द्वयोरेर्कतरं प्रद्वेषं कुर्यात्।। उद्देशकः किमुक्तं भवति? निर्विषयत्वादि कुर्यात् जीवित-चारित्रयोर्वा भेदं कुर्यात्। तस्मात् यः स्थिरः १३३० (B)
सोऽनुज्ञापयितव्यः । अननुज्ञापने स्थिरस्य प्रायश्चित्तं चत्वारो गुरुकाः ॥ ३३४१ ॥
अणणुण्णविए दोसा, पच्छा वा अप्पितो अवण्णा वा । पत्ते पुव्वममंगल, निच्छुभण पदोस पत्थारो ॥ ३३४२ ॥
यदि स्थिरो नाऽनुज्ञाप्यते तदा तस्मिन्नननुज्ञापिते दोषाः-सर्वे सामान्येन पाषण्डाः | || समीपमागताः, निर्ग्रन्थाः पुनरवज्ञां कृत्वा स्थिताः, ततः प्रद्वेषतो निष्काशनादि कुर्यात् ।।
तस्माद् व्यवच्छिन्ने वंशे सोऽवश्यमवग्रहमनुज्ञापयितव्यः । किं पूर्वं पश्चान्मध्ये वा? तत्र यदि
गाथा ३३४०-३३४५ कालगते
राज्ञि अवग्रहसामाचारी
१३३० (B)
१. ०कतरस्य प्र० पु. प्रे.॥
For Private And Personal Use Only