SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | सप्तम उद्देशकः १३२७ (B) वीसमंता वि छायाए, जे तहिं पढमं ठिया । चिटुंति पुच्छिउं ते वि, पंथिए किमु जहिं वसे ॥ ३३३२॥ विश्राम्यन्तोऽपि छायायां ये तत्र पथिकाः प्रथमं स्थितास्तिष्ठन्ति तानपि पृष्ट्वा तत्र तिष्ठेयुर्नान्यथा। किं पुनर्यत्र वसेयुः। तत्र सुतरां ते अनुज्ञातव्यास्ततो भवन्ति ते शय्यातरा: ॥ ३३३२॥ सम्प्रति ‘एगेण परिग्गहिए सागारियसेसए भयणा' इति व्याख्यानयन्नाहवसंति वा जहिं रत्ति, एगाणेगपरिग्गहे । तत्तिए उ तरे कुज्जा, ठावंतेगमसंथरे ॥ ३३३३॥ यत्र वृक्षस्याधस्तादन्यत्र वा एकस्य वा परिग्रहे अनेकस्य वा पथिकसङ्घातस्य परिग्रहे साधवो रात्रौ वसन्ति तर्हि सर्वानपि तान् शय्यातरान् कुर्युः। अथ न संस्तरन्ति तदा तन्मध्ये एकं शय्यातरं स्थापयन्ति, शेषान् निर्विशन्ते । एषा शेषे सागारिके भजना ॥ ३३३३ ।। सूत्र २४ गाथा ३३२७-३३३३ पथि अवग्रहानुज्ञापना X ४१३२७ (B) १. उपभुञ्जते - इत्यर्थ ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy