________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
१३२३ (A)
܀܀܀܀܀܀܀܀܀
मोत्तूणं साधूणं, गहितो पुण वक्तो पउत्थम्मि । हेट्ठा उवरिम्मि ठिते, मीसम्मि पडालि ववहारो ॥ ३३१८॥
साधूनामवकाशं मुक्त्वा तेन पूर्वस्वामिना शय्यातरेण वक्रयो भाटकं गृहीतः। गृहीत्वा | च प्रोषितः। तस्मिन् प्रोषितेऽधस्ताद् वक्रयिकस्य भाण्डमुपरि माले साधवः। अथवा अधस्तात् शालायां स्थिताः साधवः उपरिमालो वक्रयिकस्य दत्त एतद् मिश्रमुच्यते। एवं मिश्ररूपे मिश्रे स्थितानां यदा शालायां [अधस्तात्] साधवः उपरिमाले च वक्रयिकस्य भाण्डं तदा पडाली गलति भाण्डस्योपरीति न काचित् साधूनां क्षतिः। अथ वक्रयिकस्य भाण्डमधस्तात् शालायामुपरिमाले तिष्ठन्ति साधवः, पडाली च गलति तदा वक्रयिकश्चिन्तयति'उपरिमाले पडाली गलति, तत्र साधूनां कष्टं मम तु भाण्डमधस्तात् शालायां ततो न विनश्यतीति' एवं चिन्तयित्वा पडालीं न छादयति तत्र यद्यन्योऽपि कश्चिन्न छादयति तदा व्यवहारः कर्त्तव्यः, व्यवहारेण छादयितव्य इति भावः ॥ ३३१८ ॥
एतदेवाहहेट्ठा कयं वक्कइएण भंडं, तस्सोवरि वा वि वसंति साहू । भंडं ण मे उल्लइ मालबद्धे, नो तं छयंतम्मि भवे विवातो ॥ ३३१९॥
गाथा ३३१४-३३२० वक्रयसालायां
वसने
सामाचरी
१३२३ (A)
For Private And Personal Use Only