________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशकः
२३२२ (B)
सोऽपि ब्रूयात् - जाव नागच्छते भंडं, ताव अच्छह साहवो । एवं वक्कइतो साहू, भणंतो होइ सारितो ॥ ३३१६॥ 'यावन्नागच्छति भाण्डं तावत् साधवो यूयं तिष्ठथ', एवं वक्रयिकः साधून भणन् सागारिकः शय्यातरो भवति ॥ ३३१६ ॥
देसं दाऊण गते, गलमाणं जइ छएज्ज वक्कइतो । अण्णो वऽणुकंपाए, ताहे सागारितो सो सिं ॥ ३३१७॥
पूर्वस्वामी शालादेर्देशमेकं दत्त्वा क्वाप्यन्यत्र गतः, वर्षाकाले च स देशो गलति, ततस्तं | गलन्तं प्रदेशं वक्रयिकोऽन्यो वाऽनुकम्पया छादयति तदा स तेषां साधूनां सागारिकः शय्यातरः ॥ ३३१७॥
गाथा ३३१४-३३२० वक्रयसालायां
वसने सामाचरी
१३२२ (B)
एतदेव सविस्तरं भावयति
For Private And Personal Use Only