SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशकः २३२२ (B) सोऽपि ब्रूयात् - जाव नागच्छते भंडं, ताव अच्छह साहवो । एवं वक्कइतो साहू, भणंतो होइ सारितो ॥ ३३१६॥ 'यावन्नागच्छति भाण्डं तावत् साधवो यूयं तिष्ठथ', एवं वक्रयिकः साधून भणन् सागारिकः शय्यातरो भवति ॥ ३३१६ ॥ देसं दाऊण गते, गलमाणं जइ छएज्ज वक्कइतो । अण्णो वऽणुकंपाए, ताहे सागारितो सो सिं ॥ ३३१७॥ पूर्वस्वामी शालादेर्देशमेकं दत्त्वा क्वाप्यन्यत्र गतः, वर्षाकाले च स देशो गलति, ततस्तं | गलन्तं प्रदेशं वक्रयिकोऽन्यो वाऽनुकम्पया छादयति तदा स तेषां साधूनां सागारिकः शय्यातरः ॥ ३३१७॥ गाथा ३३१४-३३२० वक्रयसालायां वसने सामाचरी १३२२ (B) एतदेव सविस्तरं भावयति For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy