SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Parals व्यवहारसूत्रम् सप्तम उद्देशकः www. kobatirth.org तर्हि कथं तत् कर्त्तव्यम् ? इत्याह इयरेसिं घेत्तूणं, एगंते परिट्ठवेज्ज विहिणा उ । अण्णाए संविग्गोवहिम्मि कुज्जा उ घोसणयं ॥ ३२८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत इतरेषामसाम्भोगिकानां लिङ्गमात्रोपजीविनां वा सम्बन्धी यदि ज्ञातो भवति तर्हि १३१३ (B) * आचार्याणां तथैव निवेदनीयम् । तत्र यद्यन्य उपधिर्नास्ति ततः कारणे आचार्यो ब्रूते'परिभुङ्क्ष्व अमुमुपधिमिति' । तेन च तथेति प्रतिपत्तव्यम् । अथान्य उपधिः समस्ति तदा सूरिवचनात् तं गृहीत्वा एकान्ते परिष्ठापयेत् । अथ न ज्ञातो भवति किमयमुपधिः संविग्नानामिति तदा अज्ञाते संविग्नोपधौ विधिना घोषणां कुर्यात् ॥ ३२८८ ॥ For Private And Personal Use Only वसने दोषाः सूत्रम् - सागारिए उवस्सयं वक्कएणं परंज्जेज्जा, से य वक्कइयं वएज्जा -' इमम्मि शादी य इमम्मि य ओवासे समणा निग्गंथा परिवसंति । से सागारिए परिहारिए । से य नो वएज्जा, वक्कइए वएज्जा, से सागारिए परिहारिए । दो वि ते वएज्जा, दो व सागारिया पारिहारिया ॥ २१ ॥ सूत्र २१ गाथा | ३२८४-३२८८ वक्रयिक *** | १३१३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy