SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार 14/ सूत्रम् सप्तम उद्देशकः १३०८ (B) गणभोइए व जुंगित, संबरमादी मुहा अणिच्छंति । अणुसट्ठी अदसादी, तेहि समं तो विविंचेइ ॥ ३२७२॥ तुल्यवयसामपि संयतीनामभावे मल्लगणं वा हस्तिपालगणं वा कुम्भकारगणं वा समुपतिष्ठति। ततो यान् ते सहायान् ददति तैः समं परिष्ठापयति। गणानामभावे भोजिकं ग्राममहत्तरमुपतिष्ठते, ततो यान् स सहायान् ददाति तैस्सह परिष्ठापयति । तत्रापि सहायानामलाभे ये जुङ्गिका हीनजातयो हीनकर्माणश्च सम्बरादयः सम्बराः कचवरोत्सारकाः, आदिशब्दान्नखशोधकस्थानरक्षकक्षालकादिपरिग्रहः । तेषामनुशिष्टिं ददाति, ततस्तैः सहायैः परिष्ठापयति। अथ ते मुधा नेच्छन्ति तदा येऽन्ये जातिजुङ्गिका वरुडादयस्तेषामनुशिष्टिं ददाति। अथ तेऽपि मुधा नेच्छन्ति तदा तेषामदशानि वस्त्राणि मूल्यं दीयते। अदशानामनिच्छायां सदशान्यपि ततस्तैः समं विवेचयेत् ॥ ३२७२ ।। अह रंभिज दारट्ठो, मुल्लं दाऊण णीणह । अणुसट्ठादी तु तहिपि व अन्नो वा भणती जदि ॥ ३२७३॥ गाथा ३२७२-३२७६ एकाकिनः परिष्ठापनाविधिः ४१३०८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy