________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
14/
सूत्रम्
सप्तम उद्देशकः
१३०८ (B)
गणभोइए व जुंगित, संबरमादी मुहा अणिच्छंति । अणुसट्ठी अदसादी, तेहि समं तो विविंचेइ ॥ ३२७२॥
तुल्यवयसामपि संयतीनामभावे मल्लगणं वा हस्तिपालगणं वा कुम्भकारगणं वा समुपतिष्ठति। ततो यान् ते सहायान् ददति तैः समं परिष्ठापयति। गणानामभावे भोजिकं ग्राममहत्तरमुपतिष्ठते, ततो यान् स सहायान् ददाति तैस्सह परिष्ठापयति । तत्रापि सहायानामलाभे ये जुङ्गिका हीनजातयो हीनकर्माणश्च सम्बरादयः सम्बराः कचवरोत्सारकाः, आदिशब्दान्नखशोधकस्थानरक्षकक्षालकादिपरिग्रहः । तेषामनुशिष्टिं ददाति, ततस्तैः सहायैः परिष्ठापयति। अथ ते मुधा नेच्छन्ति तदा येऽन्ये जातिजुङ्गिका वरुडादयस्तेषामनुशिष्टिं ददाति। अथ तेऽपि मुधा नेच्छन्ति तदा तेषामदशानि वस्त्राणि मूल्यं दीयते। अदशानामनिच्छायां सदशान्यपि ततस्तैः समं विवेचयेत् ॥ ३२७२ ।।
अह रंभिज दारट्ठो, मुल्लं दाऊण णीणह । अणुसट्ठादी तु तहिपि व अन्नो वा भणती जदि ॥ ३२७३॥
गाथा ३२७२-३२७६ एकाकिनः परिष्ठापनाविधिः
४१३०८ (B)
For Private And Personal Use Only