________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१३०४ (A)
www. kobatirth.org
एतेन यदधस्तात् द्वारगाथायां [गा. ३२५२] व्यवहार इत्युक्तं तद्भावितम् । अथ राजकुलं ब्रूयात्श्मशानपालस्यैतदायत्तं ततो यत् स ब्रूते तत् कर्त्तव्यम् । एवं राजकुले व्यवहारस्याऽलाभे सैव विवेचना । किमुक्तं भवति ? पुनस्तत्र न गम्यते ॥ ३२५८ ॥
सीयाणस्स वि असती, अलंभमाणे वि उवरि कायाणं । निसिरंता जयणाए, धम्मादिपदेसनिस्साए ॥ ३२५९॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ स स्मशानपालकः श्मशानद्वारे मृतकस्य स्थापनं न ददाति तदा स्मशानस्याऽभावे श्मशानद्वारे च स्थापयितुमलभ्यमाने अस्थण्डिलेऽपि कायानां हरितकायादीनामुपरि यतनया धर्मादिप्रदेशनिश्रया धर्मास्तिकायादिप्रदेशेष्विदं परिष्ठापयाम इति कल्पनया निःसृजन्तः परिष्ठापयन्तः शुद्धाः ॥ ३२५९ ॥
एस सत्तण्ह मज्जाया, ततो वा जे परेण उ ।
ट्ठा सतह थोवा उ, तेसिं वोच्छामि जो विही ॥ ३२६० ॥ एषाऽनन्तरोदिता मर्यादा विधिः सप्तानां तेभ्यो वा सप्तभ्यः परेण परतो ये
For Private And Personal Use Only
गाथा
| ३२५९-३२६४
परिष्ठापनाविधिः
| १३०४ (A)