SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०३ (B) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुशिष्टिरनुशासनम्, आदिशब्दाद् धर्मकथा च क्रियते । अथ तथापि न ददाति तर्हि से तस्य मृतस्य यानि णंतगानि अंताणि प्रान्तानि तस्मै दीयन्ते । अथ तानि नेच्छन्ति तर्हि इतराणि नवानि दीयन्ते ॥ ३२५७ ॥ कथम्भूतानीत्यत आह अदसाइ अणिच्छंते, साहारणवयण दार मोत्तूणं । सति लंभ मुवारुहणं, सच्चेव विगिंचणाऽलंभे ॥ ३२५८ ॥ अदशानि दशारहितानि दीयन्ते । अथ तानि नेच्छन्ति तर्हि साधारणं वचनं भण्यतेयथाऽयं कालगतोऽवतारितस्तिष्ठतु, वयं ग्रामं प्रविश्य मार्गयामः, यदि लप्स्यामहे दास्यामो नो चेत् तर्हि तवायत्तमिदं मृतकमिति एवं साधारणं वचनमुक्त्वा तत् कलेवरं श्मशानद्वारे अवतार्य ग्राममध्ये गमनं कुर्वन्ति । सति लंभेत्यादि, यदि लब्धानि सदशानि वस्त्राणि ततः प्रत्यागत्य दत्त्वा परिष्ठापयन्ति । अथ न लब्धानि तदा राजकुले उपारोहणं चटनं चटित्वा निवेद्यते, यथा— ‘युष्मदीयः श्मशानपालकः श्मशाने व्रतिनं कालगतं मोक्तुं न ददाति, साधवो हि निष्किञ्चनाः स त्वस्मभ्यं याचते' एवं निवेद्य तस्य परुषमानीय परिप्रापयन्ति । For Private And Personal Use Only गाथा | ३२५४-३२५८ पारिष्ठाप निकाविधिः | १३०३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy