________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३०२ (B)
www. kobatirth.org
परिष्ठापयेत्। यत्रापि नदीपूरेण वर्षासु स्थण्डिलप्रदेश: प्लावितः अन्यासु च दिक्षु स्थण्डिलव्याघातः तत्रापि धर्मास्तिकायप्रदेशनिश्रया परिष्ठापनं कुर्यात् । एतच्च प्रस्तावादुक्तम्, अन्यथा नायमाचीर्णः कल्पः । तथा केषुचित् क्षेत्रेषु अदिक्षु बहुकालाचीर्णाः कल्पा भवन्ति । यथा आनन्दपुरे उत्तरस्यां दिशि संयताः परिष्ठापयन्ति, ततस्तत्र तथैव परिष्ठापनं कर्त्तव्यं, नास्ति कश्चिद्दोषः । तानपि अस्थण्डिलान् अदिक्षु वा कल्पान् प्रज्ञावान् जानीयात् । ज्ञात्वा च तथैव समाचरेदिति ॥ ३२५५ ॥
गतमुस्सन्नद्वारम् । इदानीं क्षेत्रविभक्ते सीमायामिति द्वारमाह
खेत्तविभत्ते गामे, रायभए वा अदेंतसीमाए ।
भोइयमादी पुच्छा, रायपहे सीम मज्झे वा ॥ ३२५६ ॥ दा. ५।
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिद् ग्रामे कौटुम्बिकैः क्षेत्रभूमयः सर्वा अपि सीमाच्छेदेन विभक्ताः । ततः समस्तं भूमण्डलं क्षेत्रैर्निरुद्धं क्षेत्रसीमासु च न लभ्यते परिष्ठापयितुम् । कुतः ? इत्याह - रायभए वा अतसीमाए यदि क्षेत्रसीमायां परिष्ठाप्यते तदा येषां कुटुम्बिनां सा सीमा ते राजकुले
For Private And Personal Use Only
܀܀܀
गाथा
| ३२५४-३२५८ पारिष्ठाप निकाविधिः
(१३०२ (B)