________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १३०० (A)
रात्रिद्वारं गतम् । अथ दिग्द्वारमाहमहल्लपुरगामे वा, दिसा वाडगसाहितो । इहरा दुविभागा उ, कुग्गामे सुविभाविया ॥ ३२४७॥
महानगरस्य महाग्रामस्य वा महत्त्वेन दिग्विभागो दुःखेन विभाव्यते। तत उपाश्रयात् वाटकात् साहे दिग्विभागः परिभावनीयः, इतरथा दुर्विभागा भवेयुः। कुग्रामे तु सुविभाव्या दिशः ॥ ३२४७॥ ताः पुनरिमा दिश:
गाथा दिसा अवरदक्खिणा य दक्खिणा य अवरा य दक्खिणापुव्वा ।।
३२४७-३२५३ अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव ॥ ३२४८॥
परिष्ठापनायां
दिगद्वारम् दिक् प्रथमतोऽपरदक्षिणा नैर्ऋती निरीक्षणीया, तदभावे दक्षिणा, तस्या अभाव अपरा पश्चिमा, तस्या अप्यभावे दक्षिणपूर्वा, आग्नेयी इत्यर्थः । तस्या अभावे अपरोत्तरा, वायवीति |०१३०० (A) १. अवर दक्खिणा य, अवरा य पच्छिम दक्खिणा पुव्वं - ला.॥
For Private And Personal Use Only