SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०० (A) रात्रिद्वारं गतम् । अथ दिग्द्वारमाहमहल्लपुरगामे वा, दिसा वाडगसाहितो । इहरा दुविभागा उ, कुग्गामे सुविभाविया ॥ ३२४७॥ महानगरस्य महाग्रामस्य वा महत्त्वेन दिग्विभागो दुःखेन विभाव्यते। तत उपाश्रयात् वाटकात् साहे दिग्विभागः परिभावनीयः, इतरथा दुर्विभागा भवेयुः। कुग्रामे तु सुविभाव्या दिशः ॥ ३२४७॥ ताः पुनरिमा दिश: गाथा दिसा अवरदक्खिणा य दक्खिणा य अवरा य दक्खिणापुव्वा ।। ३२४७-३२५३ अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव ॥ ३२४८॥ परिष्ठापनायां दिगद्वारम् दिक् प्रथमतोऽपरदक्षिणा नैर्ऋती निरीक्षणीया, तदभावे दक्षिणा, तस्या अभाव अपरा पश्चिमा, तस्या अप्यभावे दक्षिणपूर्वा, आग्नेयी इत्यर्थः । तस्या अभावे अपरोत्तरा, वायवीति |०१३०० (A) १. अवर दक्खिणा य, अवरा य पच्छिम दक्खिणा पुव्वं - ला.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy