________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार-1
सूत्रम् सप्तम उद्देशकः
१२७७ (B)|
गहियम्मी कालम्मी, दंडधरो अच्छती तहिं चेव । इयरो पुण आगच्छइ, जयणाए पुव्वभणियाए ॥ ३१६७॥
गृहीते काले दण्डधरस्तत्रैव कालभूमौ तिष्ठति । इतरः पुनः कालग्राही यतनया पूर्वभणितया आवश्यकीं कृत्वा सम्यगुपयुक्तो रजोहरणेन भूमिं प्रमार्जयन् गुरुसमीपागमने च नैषेधिकी कुर्वन्नित्यादिकया समागच्छति ॥ ३१६७॥
जो गच्छंतम्मि विही, आगच्छंतम्मि होइ सच्चेव । जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ ३१६८॥
यो गच्छति विधिरुक्तः आगच्छत्यपि विधिः स एव भवति। नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये ॥३१६८॥
प्रतिज्ञातमेव निर्वाहयतिअकरणे निसीहियादी, आवडणादी य होइ जोइक्खे । अपमज्जिए य भीते, छीते छिन्ने य कालवहो ॥ ३१६९॥
गाथा |३१६१-३१६९ कालग्रहणविधिः कालवधस्थानानि च
१२७७ (B)
१.कथामागच्छति - सं.॥
For Private And Personal Use Only