SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७५ (B) पूर्वाभिमुखस्तिष्ठति दण्डमन्तरा अपान्तराले तिर्यक् ऋज्वायतं कृत्वा ॥ ३१५९ ॥ गहणनिमित्तुस्सग्गं, अदुस्सासे य चिंतिउस्सारे। चउवीसगदुमपुफिय, पुव्वा एक्वेक्कि य दिसाए ॥ ३१६०॥ [ओ.नि.६५०] त्रीन वारान भूमि रजोहरणेन प्रमाW तत्रोत्तराभिमुखो द्वावपि पादौ स्थापयित्वा पञ्चभिरिन्द्रियैः षष्ठेन च मनसा सम्यगुपयुक्तः प्रादोषिककालग्रहणनिमित्तम् उत्सर्ग कायोत्सर्ग करोति। स चैवम-"पादोसियकालस्स सोहणवत्तियाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं जाव अरिहंताणं भगवंताणं नमोक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि"। एवं कायोत्सर्गं कृत्वा तत्राष्टावुच्छ्वासान् चिन्तयति, पञ्च नमस्कारं मनसाऽनुप्रेक्षते इत्यर्थः। ततो मनसैव नमस्कारेण पारयित्वा चतुर्विंशतिस्तवं द्रुमपुष्पिकं श्रामण्यपूर्वकं चाध्ययनं परिपूर्ण क्षुल्लकाचारकथाध्ययनस्य त्वाद्यामेकां गाथां मनसानुप्रेक्षते, १. पुबिग - ला. । पुव्वग ओ. नि.६५०॥२. नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं लोगस्सुज्जोयगरं पठति मुखमध्ये ॥ गाथा ४३१५५-३१६० कालग्रहणविधिः १२७५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy