________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७२ (A)
एवमावश्यकी शय्यामादिशब्दादन्यामपि भूमिप्रत्युपेक्षणादिकां वितथा क्रियां कुर्वन्ति, तथा स्खलिते पतिते च तथा यदि निर्गच्छतोः क्षुतं भवति प्रदीपज्योतिर्वा भवेत् तदा कालव्याघात इति तौ निवर्तेते ॥ ३१४७ ।।
अह पुण निव्वाघायं, ताहे वच्चंति कालभूमिं तु । जइ तत्थ गोणमादी, संसप्पाइ व तो एंति ॥३१४८॥
अथ पुनर्निर्व्याघातं यथोक्तरूपस्यैकस्यापि व्याघातस्याऽभावस्तदा कालभूमिं व्रजतः। यदि तत्र कालभूमौ गोणमादीति गवादयः, आदिशब्दात् श्वादिपरिग्रहः। संसर्पा बहवः कीटिकावेलूकप्रभृतयः, अत्रादिशब्दात् मार्जारादिपरिग्रहः । तत आगच्छन्ति, न तत्र कालग्रहणं कुर्वन्ति, कालस्य व्याहननात् ॥ ३१४८ ॥
एमादिदोसरहिते, संडासादी पमजिउ निविट्ठो । अच्छंति निलिच्छंतो, दो दो उ दिसा दुअग्गा वि ॥३१४९॥ एवमादिभिरनन्तरोक्तैर्दोषै रहिते कालग्रहणयोग्यप्रदेशे सण्डासादि प्रमाM कालग्रहण
गाथा ७३१४८-३१५४
कालग्रहणविधिः
७१२७२ (A)
For Private And Personal Use Only