________________
Shri Mahavir Jain Aradhana Kendra
ཝཱཎྜཐཱམཱི'
व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२६३ (B)
********
www.kobatirth.org
सूरिराह
भण्णति जड़ ते एवं, सज्झातो एंव तो उ नत्थि तुहं । असज्झाइयस्स जेणं, पुण्णो सि तुमं सयाकालं ॥ ३१२२ ॥
भण्यते अत्रोत्तरं दीयते - यदि ते एवं पूर्वोक्तप्रकारेण मतिस्ततस्तव स्वाध्यायः कदाचनापि नास्त्येव । एवकारो भिन्नक्रमः, स च यथास्थानं योजितः, कस्मान्न स्वाध्यायः कदाचनापि? इत्यत आह-येन कारणेन सदाकालं सर्वकालं त्वमस्वाध्यायिकस्य पूर्णः शरीरस्य रुधिरादिचतुष्टयात्मकत्वात् ॥ ३१२२ ॥
जइ फुसइ तहिं तुंडं, जइ वा लेच्छारिएण संचिट्टे ।
इहरा न होइ चोयग !, वंतं वा परिणयं जम्हा ॥ ३१२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि वा खरण्टितेन मुखेन तत्राऽऽगत्याऽऽत्मीयं तुण्डं क्वापि स्पृशति, यदि वा खरण्टितेनैव मुखेन सन्तिष्ठति तदा भवति अस्वाध्यायः, इतरथा यदि पुनर्बहिरेव मुखं लीढ्वा १. चेव - पु. प्रे. ॥ २. संचिक्खे- पु.प्रे., नि.भा. ६१०८ ॥
For Private And Personal Use Only
गाथा
| ३११८-३१२३ तैरचं
* शारीरिकम् अस्वाध्यायम्
१२६३ (B)