SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् सप्तम उद्देशकः १२६२ (B) तिस्त्रः पौरुषीर्यावदस्वाध्यायः । अण्डकबिन्दोरस्वाध्यायिकस्य प्रमाणं यत्र मक्षिका पादा निमज्जन्ति, किमुक्तं भवति? यावन्मात्रे मक्षिकापादा बुडन्ति तावन्मात्रेऽप्यण्डकबिन्दौ भूमौ पतिते अस्वाध्यायः ॥ ३११८ ॥ अधुना 'वियाताए' इति व्याख्यानार्थमाहअजरायु तिन्नि पोरिसि, जराउयाणं जरे पडिए तिन्नि । निजंतुवस्स पुरतो, गलियं जति निग्गलं होज्जा ॥ ३११९॥ __ [आ.भाष्य २२०,नि.भा.६१०७] अजरायुः प्रसूता तिस्रः पौरुषी: स्वाध्यायं हन्ति, अहोरात्रछेदं मुक्त्वा। अहोरात्रे तु छिन्ने आसन्नायामपि प्रसूतायां कल्पते स्वाध्यायः, जरायुजानां यावज्जरायुः लम्बते तावदस्वाध्यायः, जरायौ पतिते सति तदनन्तरं तिस्त्र: पौरुषीर्यावदस्वाध्यायः। तथा उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिकं गलितं भवति तदा पौरुषीत्रयं यावदस्वाध्यायः, यदि पुनर्निर्गलं भवेत् तदा तस्मिन्नीते स्वाध्यायः ॥ ३११९ ॥ 'रायपहवूढ'इति व्याख्यानार्थमाह गाथा ३११८-३१२३ तैरश्चं | शारीरिकम् अस्वाध्यायम् १२६२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy