SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सप्तम तद्यथा - आषाढपौर्णमासीप्रतिपत्१ इन्द्रमहप्रतिपत्२ कार्त्तिकपौर्णमासीप्रतिपत्३ सुग्रीष्मप्रतिपत् चैत्रपौर्णमासीप्रतिपदित्यर्थः ४ । एतास्वपि चतसृषु प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिता इति । सूत्रम् एषां च चतुर्णां महानां मध्ये यो महो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं पूज्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत् पुनः सर्वेषां पर्यन्तः । 'सव्वेसिं जाव पाडिवतो' इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः १२५७ (A) सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्धः ततो यद्यध्वानं प्रतिपन्नस्तथापि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमासीप्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते, शेषेषु तु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति ॥ ३१०४ ॥ उद्देशकः गतं सदेवमस्वाध्यायिकमिदानीं व्युद्ग्रहजमाह वुग्गह दंडियमादी, संखोभे दंडिए य कालगते । अण्णरायए य सभए, जच्चिरऽनिद्दोच्चऽहोरत्तं ॥ ३१०५ ॥ For Private And Personal Use Only [आव.नि. १३४४] ܀܀܀ गाथा ३१०३-३१०६ सदेवव्युद्ग्रहजाऽस्वाध्यायिके १२५७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy