________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सप्तम
तद्यथा - आषाढपौर्णमासीप्रतिपत्१ इन्द्रमहप्रतिपत्२ कार्त्तिकपौर्णमासीप्रतिपत्३ सुग्रीष्मप्रतिपत् चैत्रपौर्णमासीप्रतिपदित्यर्थः ४ । एतास्वपि चतसृषु प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिता इति । सूत्रम् एषां च चतुर्णां महानां मध्ये यो महो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं पूज्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत् पुनः सर्वेषां पर्यन्तः । 'सव्वेसिं जाव पाडिवतो' इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः १२५७ (A) सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्धः ततो यद्यध्वानं प्रतिपन्नस्तथापि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमासीप्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते, शेषेषु तु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति ॥ ३१०४ ॥
उद्देशकः
गतं सदेवमस्वाध्यायिकमिदानीं व्युद्ग्रहजमाह
वुग्गह दंडियमादी, संखोभे दंडिए य कालगते ।
अण्णरायए य सभए, जच्चिरऽनिद्दोच्चऽहोरत्तं ॥ ३१०५ ॥
For Private And Personal Use Only
[आव.नि. १३४४]
܀܀܀
गाथा ३१०३-३१०६ सदेवव्युद्ग्रहजाऽस्वाध्यायिके
१२५७ (A)