SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तानेवाह श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३८ (A) वच्चंति ता वि एंती, भत्तं गिण्हंति ता व तं दिति । कंदप्पतरुण बाउस, अकालऽभीया य सच्छंदा ॥ ३०४१॥ संयताः संयतीनामुपाश्रये निष्कारणं व्रजन्ति, ता अपि वा संयत्यः संयतानामुपाश्रयं निष्कारणमागच्छन्ति। तथा भक्तं पानं वा संयतानां पार्श्व संयत्यो यथा कथञ्चन गृह्णन्ति, ता वा संयत्य: संयतानां प्रयच्छन्ति । तथा परस्परं तरुणास्तरुण्यश्च कन्दर्पकथां कथयन्ति, तथा संयताः संयत्यश्च बाकुशं भावं बिभ्रति। तथा द्वावपि वर्गावकाले चरतः । तथा संयता: आचार्यस्य न बिभ्यति, आर्यिकाः प्रवर्त्तिन्याः। तथा संयताः संयत्यश्च स्वच्छन्दा आत्मन इच्छया यान्ति आयान्ति वा इत्यर्थः ॥ ३०४१ ।। अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव य । पुव्वुत्ते कारणे वा वि, गमणं होइ अकारणं ॥ ३०४२॥ अष्टमी पाक्षिक तथा वाचनाकालं तथा पूर्वोक्तानि 'गम्मति कारणजाए' इत्यादिना गाथा ३०४०-३०४७ संविग्नत्वपरीक्षा ४१२३८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy