________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तानेवाह
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२३८ (A)
वच्चंति ता वि एंती, भत्तं गिण्हंति ता व तं दिति । कंदप्पतरुण बाउस, अकालऽभीया य सच्छंदा ॥ ३०४१॥
संयताः संयतीनामुपाश्रये निष्कारणं व्रजन्ति, ता अपि वा संयत्यः संयतानामुपाश्रयं निष्कारणमागच्छन्ति। तथा भक्तं पानं वा संयतानां पार्श्व संयत्यो यथा कथञ्चन गृह्णन्ति, ता वा संयत्य: संयतानां प्रयच्छन्ति । तथा परस्परं तरुणास्तरुण्यश्च कन्दर्पकथां कथयन्ति, तथा संयताः संयत्यश्च बाकुशं भावं बिभ्रति। तथा द्वावपि वर्गावकाले चरतः । तथा संयता: आचार्यस्य न बिभ्यति, आर्यिकाः प्रवर्त्तिन्याः। तथा संयताः संयत्यश्च स्वच्छन्दा आत्मन इच्छया यान्ति आयान्ति वा इत्यर्थः ॥ ३०४१ ।।
अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव य । पुव्वुत्ते कारणे वा वि, गमणं होइ अकारणं ॥ ३०४२॥ अष्टमी पाक्षिक तथा वाचनाकालं तथा पूर्वोक्तानि 'गम्मति कारणजाए' इत्यादिना
गाथा ३०४०-३०४७ संविग्नत्वपरीक्षा
४१२३८ (A)
For Private And Personal Use Only