________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
M
व्यवहार
सूत्रम् सप्तम उद्देशकः १२३७ (B)
सा तत्थ निम्मवे एकं, तारिसीए असंभवे । उग्गहधारण कुसलं, ताहे य नयंति अन्नत्थ ॥ ३०३९॥
सा मनोज्ञा समानीता सती तत्र एकामार्यिकां निर्मापयति । अथ तादृशी मनोज्ञा न विद्यते तत आह-तादृश्या अभावे ततोऽवग्रह-धारणा-कुशलामन्यत्राऽसाम्भोगिके गच्छान्तरे नयति। तत्र संयतीनां च संयतानां च परीक्षा कर्त्तव्या ॥ ३०३९॥
तथा चाह
संविग्गअसंविग्गा, परिच्छियव्वा य दो वि वग्गा उ । अपरिच्छणम्मि गुरुगा, परिच्छ इमेहिं ठाणेहिं ॥ ३०४०॥
द्वावपि संयतसंयतीरूपौ वर्गों संविग्नावसंविग्नाविति वा परीक्षितव्यौ, यदि न | परीक्षन्ते ततोऽपरीक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, सा च परीक्षा एभिर्वक्ष्यमाणैः स्थानैः ४१२३७ (B) कर्तव्या ॥ ३०४०॥
गाथा ३०३२-३०४०
ज्ञानस्य महिमा
For Private And Personal Use Only