SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः अप्रशस्तेन भावेन वाचयन् दोषवान् भवति, न प्रशस्तेन । अथ कीदृशः सोऽप्रशस्तो भावः? सूरिराह-सोऽप्रशस्तो भावोऽयं प्रोच्यते ॥ ३०३४ ॥ तमेवाहपरिवारहेउमन्नट्ठयाए वभिचारकज्जहेउं वा । आगारा य बहुविहा, असंवुडादी उ दोसा उ ॥ ३०३५॥ परिवारो मे भूयादिति हेतोरन्यार्थतया वा, अन्नं पानं वा ममानीय दास्यतीत्येतदर्थं वा इत्यर्थः। व्यभिचारार्थं वा मैथुनार्थं वा, अन्येषां वा एतद्व्यतिरिक्तानां कार्याणां हेतोः, अथ अगाराणि गृहाणि बहुविधानि असंवृतादीनि मे सम्पादयिष्यतीत्येतदर्थं यदि वाचयति तदा सोऽप्रशस्तो भाव इति तस्य दोषाः ॥ ३०३५ ।। गणिणी कालगयाए, बहिया य न विज्जए जया अण्णा । संता वि मंदधम्मा, मज्जायाए य पवाएज्जा ॥ ३०३६ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀ १२३६ (B) गाथा ३०३२-३०४० ज्ञानस्य महिमा १२३६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy