SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवेत्। ततः एतैः कारणैः तत्र गन्तुमशक्नुवन् यः कोऽप्यन्यः श्रावको वा सिद्धपुत्रो वा मिथ्यादृष्टिा तत्र भद्रको व्रजति तं सन्देशयति यथा-अहमधुनोपशान्तः। एतैश्च कारणैरागन्तुमशक्तस्तस्मात् त्वमत्रागत्य मया सह क्षमणं कुरु ॥ २९८४ ॥ श्री | व्यवहारसूत्रम् | सप्तम उद्देशकः २२२ (B) ततः सन्देशे कथिते यत्तेन कर्त्तव्यं तदाहगंतूण सो वि तहियं, सपक्ख परपक्खमेव मेलित्ता । खामेइ सो वि कज्जं, च दीवए नागतो जेण ॥ २९८५॥ यस्य सन्देशः कथापित: स तत्र गत्वा यैस्तदधिकरणं ज्ञातं तं समस्तं सर? स्व)पक्षं परपक्षं च मेलयित्वा तं क्षमयति सोऽपि च क्षम्यमाणो येन कारणेन नाऽऽगतस्तत्कारणं तस्य साक्षात् दीपयति कथयति ॥ २९८५॥ अह नत्थि कोवि वच्चंतो ताहे उवसमति अप्पणा चेव । खामेई जत्थ णं मिलती अदिढे गुरुणंतियं ॥ २९८६॥ ܀܀܀܀܀܀܀܀܀܀܀ सूत्र १२ गाथा २९८३-२९८९ निर्ग्रन्थीनां कलहशमनविधिः १२२२ (B) १. कोइ- पु. प्रे.॥ २. चेव-ला. मु. नास्ति। For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy