________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवेत्। ततः एतैः कारणैः तत्र गन्तुमशक्नुवन् यः कोऽप्यन्यः श्रावको वा सिद्धपुत्रो वा मिथ्यादृष्टिा तत्र भद्रको व्रजति तं सन्देशयति यथा-अहमधुनोपशान्तः। एतैश्च कारणैरागन्तुमशक्तस्तस्मात् त्वमत्रागत्य मया सह क्षमणं कुरु ॥ २९८४ ॥
श्री | व्यवहारसूत्रम् | सप्तम उद्देशकः
२२२ (B)
ततः सन्देशे कथिते यत्तेन कर्त्तव्यं तदाहगंतूण सो वि तहियं, सपक्ख परपक्खमेव मेलित्ता । खामेइ सो वि कज्जं, च दीवए नागतो जेण ॥ २९८५॥
यस्य सन्देशः कथापित: स तत्र गत्वा यैस्तदधिकरणं ज्ञातं तं समस्तं सर? स्व)पक्षं परपक्षं च मेलयित्वा तं क्षमयति सोऽपि च क्षम्यमाणो येन कारणेन नाऽऽगतस्तत्कारणं तस्य साक्षात् दीपयति कथयति ॥ २९८५॥
अह नत्थि कोवि वच्चंतो ताहे उवसमति अप्पणा चेव । खामेई जत्थ णं मिलती अदिढे गुरुणंतियं ॥ २९८६॥
܀܀܀܀܀܀܀܀܀܀܀
सूत्र १२
गाथा २९८३-२९८९ निर्ग्रन्थीनां
कलहशमनविधिः
१२२२ (B)
१. कोइ- पु. प्रे.॥ २. चेव-ला. मु. नास्ति।
For Private And Personal Use Only