________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरमं पाराञ्चितमिति ॥ २९६५ ॥
अन्यच्च
व्यवहारसूत्रम् सप्तम
उद्देशकः १२१७ (B)
तत्थन्नत्थ व वासं, न देंति मे न वि य नंदमाणेणं । नंदति ते खलु मए, इति कलुसप्पा करे पावं ॥ २९६६॥
'मम तत्रात्मसमीपेऽन्यत्र वा इहागतस्य जन्मान्तरवैराद्वासं न ददति नापि च मयि |. नन्दति ते नन्दन्ति । महाप्रद्वेषतोऽसुखभावात् ततो जन्मान्तरवैरिणस्ते न मम पृष्ठं मुञ्चतीति' विचिन्त्य कलुषात्मा पापं कुर्यात् ॥ २९६६ ॥
किं तदित्याहआलीवेज व वसहिं, गुरुणो अन्नस्स घायमरणं वा । कंडच्छारियसहितो, सयं व उरस्स बलवंतो ॥ २९६७॥
गाथा २९६०-२९६७ कलहकारकं
प्रति सामाचारी
१२१७ (B)
१. कंडत्थारिय-पु. पे. । कंडत्थारिउ- मु.। कंडत्थारिउ- ला.॥
For Private And Personal Use Only