SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२१७ (A) मा देह ठाणमेयस्स, पेसवे जइ तू गुरू । चउ गुरू ततो तस्स, कहते वि य चउलहू ॥ २९६४॥ अन्यत्र गतस्य यद्याचार्यः साधुसङ्घाटं संदेशं वा प्रेषयति यथा-'एषोऽधिकरणं कृत्वा समागतो वर्त्तते तस्मादेतस्य स्थानं मा देया' इति। तदा तस्य प्रायश्चित्तं चतुर्गुरु। ततः प्रेषणानन्तरं यस्य पार्श्वे सोऽन्यत्र गतस्तस्य स प्रेषितो यदि कथयति तदा तस्मिन्नपि प्रायश्चित्तं चतुर्लघु ॥ २९६४॥ यतस्तत्रेमे दोषाःओहाणं वा वि वेहासं, पदोसा जं तु काहिती । मूलं ओहावणे होइ, वेहासे चरिमं भवे ॥ २९६५॥ यद् यस्मात् प्रेषणे कथने वा स प्रद्वेषादवधावनं करिष्यति वैहायसं वा, वैहायसनं नाम-उल्लम्बनम्। तत्रावधावने तेन कृते सति प्रेषयितुः कथयितुर्वा मूलं प्रायश्चित्तम्। वैहायसे गाथा २९६०-२९६७ कलहकारकं प्रति सामाचारी १२१७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy