________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२१७ (A)
मा देह ठाणमेयस्स, पेसवे जइ तू गुरू । चउ गुरू ततो तस्स, कहते वि य चउलहू ॥ २९६४॥
अन्यत्र गतस्य यद्याचार्यः साधुसङ्घाटं संदेशं वा प्रेषयति यथा-'एषोऽधिकरणं कृत्वा समागतो वर्त्तते तस्मादेतस्य स्थानं मा देया' इति। तदा तस्य प्रायश्चित्तं चतुर्गुरु। ततः प्रेषणानन्तरं यस्य पार्श्वे सोऽन्यत्र गतस्तस्य स प्रेषितो यदि कथयति तदा तस्मिन्नपि प्रायश्चित्तं चतुर्लघु ॥ २९६४॥ यतस्तत्रेमे दोषाःओहाणं वा वि वेहासं, पदोसा जं तु काहिती । मूलं ओहावणे होइ, वेहासे चरिमं भवे ॥ २९६५॥
यद् यस्मात् प्रेषणे कथने वा स प्रद्वेषादवधावनं करिष्यति वैहायसं वा, वैहायसनं नाम-उल्लम्बनम्। तत्रावधावने तेन कृते सति प्रेषयितुः कथयितुर्वा मूलं प्रायश्चित्तम्। वैहायसे
गाथा २९६०-२९६७ कलहकारकं
प्रति सामाचारी
१२१७ (A)
For Private And Personal Use Only