SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२१६ (A) न कल्पते निर्ग्रन्थानां व्यतिकृष्टानि क्षेत्रविकृष्टानि प्राभृतानि कलहानीत्यर्थः वितोषयितुमुपशामयितुं, किन्तु यत्रोत्पन्नं तत्रोपशमयितुं कल्पते इत्येष सूत्राक्षरार्थः ॥ अत्र भाष्यप्रपञ्चः सेज्जासणेऽतिरित्ते, हत्थादी घट्टभाण भेदे य । वंदंतमवंदंते, उप्पज्जइ पाहुडं एवं ॥ २९६०॥ शय्यासनातिरिक्ते, किमुक्तं भवति? अतिरिक्तां शय्यामतिरिक्तानि वाऽऽसनानि परिग्रहे कुर्वति वार्यमाणे यदि वा हस्तादि हस्तपादादिकं पादेन सङ्घट्याऽऽक्रम्याऽक्षमयित्वा व्रजति, यद्वा कथमप्यनुपयोगतो भाजनभेदे अथवा पूर्वं वन्दमाने पश्चादवन्दमाने प्राभृतं नाम कलहस्तदेवमुत्पद्यते ॥ २९६० ॥ __ अहिगरणस्सुप्पत्ती, जा वुत्ता परिहारियकुलम्मि। सम्ममणाउट्टते, अधिकरण ततो समुप्पज्जे ॥ २९६१ ॥ [अंधिकरणस्य कलहस्य उत्पत्तिः या पारिहाकुले उक्ता] ततः सम्यगनावर्त्तमानेऽ- : धिकरणं समुत्पद्यते ॥२९६१ ।। १. पु.प्रे. मध्ये - उत्पत्तिसम्भवेसत्यां ततः - इति पाठः ॥ गाथा २९६०-२९६७ कलहकारकं प्रति सामाचारी १२१६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy