________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२१५ (B)
गतं क्षेत्रविकृष्टं, सम्प्रति भवविकृष्टमाहएमेव य कालगते, आसन्नं तं व उद्दिसइ गीओ । पुव्वदिसधारणं वा, अगीय मोत्तूण कालगयं ॥ २९५८॥
एवमेव अनेनैव प्रकारेण कालगते तस्य मुलाचार्ये यदि स स्वयं गीतार्थो भवति तदा तस्य योऽन्य आसन्न आचार्य तं वा उद्दिशति पूर्वं दिशं वा धारयति । अथ स स्वयमगीतार्थस्तदा तस्य कालगतं मुक्त्वा शेषोऽन्य उद्दिश्यते इति ॥ २९५८ ॥
सूत्रम्- नो कप्पइ निग्गंथाणं विइकिट्ठाई पाहुडाई विओसवित्तए॥११॥ 'नो कप्पति निग्गंथाणं वितिगिट्ठाई पाहुडाइ वियोसवित्तए' इति । अस्य सम्बन्धमाहवितिगिट्ठा समणाणं, अग्वितिगिट्ठा य होति समणीणं । मा पाहुडं पि एवं, भवेज सुत्तस्स आरंभो ॥ २९५९॥
व्यतिकृष्टा श्रमणानां दिग् भवति अव्यतिकृष्टा श्रमणीनामिति अनन्तरसूत्रद्वयेऽभिहितमेव. तच्चाकर्ण्य मा प्राभतमप्येवं भवतीति मन्येत इत्यधिकृतसूत्रस्य आरम्भः। अस्य व्याख्या
गाथा २९५३-२९५९
निर्ग्रन्थानां विकृष्टदिग्बन्धे सामाचारी
१२१५ (B)
For Private And Personal Use Only