________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः १२१३ (B)
भवविगिटे वि एमेव समुग्घातो त्ति वा न वा । तत्थ आसंकिते बंधो निस्संके उ न बज्झति ॥ २९५१॥
भवविकृष्टेऽप्येवमेव, द्वितीयपदमवगन्तव्यमिति भावः । कथम्? इत्याह-किं समुद्रातः कालगतः किं वा न? इत्येवं तस्मिन् भवविकृष्टे [आशङ्किते] तस्या बन्धः क्रियते, निःशङ्के तु भवविकृष्टे सा न बध्यते ॥ २९५० ॥
अत्रैव प्रकारान्तरमाहअहवा तस्स सीसं तु, जइ सा उ समुद्दिशे ।
गाथा
२९४६-२९५२ विप्पकिटे तहिं खेत्ते, जयणा जा उ सा भवे ॥ २९५२॥
विकृष्टे
दिग्बन्धे अथवा यदि सा तस्य शिष्यं समुद्दिशति कथयति-मम त एवाचार्याः, अहं तु || - तच्छिष्यसमीपे स्थास्यामीति। तदा भवविकृष्टेऽपि तस्या बन्धः क्रियते । सा च तच्छिष्यसमीपे
नीयते। तत्र या विप्रकृष्ट क्षेत्रे यतनोक्ता साऽत्रापि भवति ज्ञातव्या॥ २९५२ ॥
दोषाः
४
२१३ (B)
For Private And Personal Use Only