________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
܀܀܀܀܀܀܀܀
सप्तम
उद्देशकः ११९६ (B) |
संभोइयं विसंभोगं करेत्तए।
जत्थेव ताओ अप्पणो आयरिय-उवज्झाए पासेज्जा तत्थेव एवं वएजा-"अह णं भंते! अमुगीए अजाए सद्धिं इमम्मि कारणम्मि पारोक्खं पाडिएक्कं संभोइयं विसंभोगं करेमि।" | सा य से पडितप्पेज्जा, एवं से नो कप्पइ पारोक्खं पाडिएकं संभोइयं विसंभोगं
करेत्तए। सा य नो पडितप्पेज्जा एवं से कप्पड़ पारोक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए॥४॥ 'जातो निग्गंथीतो' इत्यादि, अस्य सम्बन्धप्रतिपादनार्थमाहमंडुगगतिसरिसो खलु, अहिगारे होइ बिइयत्तस्स । संपुडतो वा दोण्ह वि, होइ विसेसोवलंभो वा ॥२९०१॥
मण्डूक: शालूर: स यथा उत्प्लुत्य गच्छति एवं निर्ग्रन्थसूत्रात् निर्ग्रन्थीसूत्रं विसदृशमिति मण्डूकगतिसदृशम्। तदुक्तं द्वितीयसूत्रस्याधिकारः प्रस्तावो मण्डूकगतिसदृशः। तथा
गाथा २९००-२९०३
निर्ग्रन्थ्या विसम्भोगकरणे विधिः
११९६ (B)
For Private And Personal Use Only