SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इव चत्वारो भेदाः॥ २८१२॥ श्री तथा चाह व्यवहारसूत्रम् षष्ठ उद्देशकः ११६८ (B) अद्धाण निग्गयादी, कप्पट्ठगसंभरं ततो बिइतो । आगमण देसभंगे, चउत्थतो मग्गए सिक्खं ॥ २८१३ ॥ प्रथमोऽध्वनिर्गतादिकः, द्वितीयः कल्पस्थकं बालकं संस्मरन्, तृतीयः परचक्रागमनेन देशभने, चतुर्थकः पार्श्वस्थादिदीक्षितः शिक्षा मार्गयति। अमीषां च व्याख्यानं सविस्तरं प्राग्वन्निरवशेषं द्रष्टव्यम्। अत्रापि चरमं मुक्त्वा शेषाणां त्रयाणामित्वरो दिग्बन्धः,चतुर्थस्य तु यावत्कथिकः ॥ २८१३॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां षष्ठ उद्देशकः समाप्तः ॥छ। गाथा २८१२-२८१३ ११६८ (B) षष्ठोद्देशके ग्रन्थाग्रं २०१०॥छ। For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy