________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इव चत्वारो भेदाः॥ २८१२॥
श्री
तथा चाह
व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११६८ (B)
अद्धाण निग्गयादी, कप्पट्ठगसंभरं ततो बिइतो । आगमण देसभंगे, चउत्थतो मग्गए सिक्खं ॥ २८१३ ॥ प्रथमोऽध्वनिर्गतादिकः, द्वितीयः कल्पस्थकं बालकं संस्मरन्, तृतीयः परचक्रागमनेन देशभने, चतुर्थकः पार्श्वस्थादिदीक्षितः शिक्षा मार्गयति। अमीषां च व्याख्यानं सविस्तरं प्राग्वन्निरवशेषं द्रष्टव्यम्। अत्रापि चरमं मुक्त्वा शेषाणां त्रयाणामित्वरो दिग्बन्धः,चतुर्थस्य तु यावत्कथिकः ॥ २८१३॥
इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां
षष्ठ उद्देशकः समाप्तः ॥छ।
गाथा २८१२-२८१३
११६८ (B)
षष्ठोद्देशके ग्रन्थाग्रं २०१०॥छ।
For Private And Personal Use Only