________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
.
सूत्रम्
षष्ठ उद्देशकः ११३९ (A)|
सर्वेषां यद्याचार्येण समं नास्ति क्षेत्रं यत्र वसति: संस्तरणं च भवति, अथवाऽस्ति वसतिः संस्तरणं न विद्यते. यदि वाऽस्ति संस्तरणं न पुनर्वसतिः। एवमेतैः कारणैस्त्रिष विष्वक ग्रामेषु विष्वक् स्थिता अकृतश्रुतास्तेषामसंस्तरणे तथास्थितानां यद्याचार्यों द्वयोरितरयोः स्पर्द्धकयोः प्रतिदिवसं सारां न करोति तदा प्रायश्चित्तं चत्वारो लघुकाः । स्पर्द्धकस्य साधवो यद्याचार्यमनागच्छन्तं न गवेषयन्ति तदा तेषामप्यनागच्छतां (गवेषयतां) मासलघुः ॥ २७२२ ।।
एगदिणं एक्कक्के, तिठाणट्ठाण दुब्बलो वसति । अह सो अजंगमो च्चिय, ताहे इयरे तहिं एंति ॥ २७२३॥
गाथा अथ ग्लानत्वेन वृद्धत्वेन वा दुर्बलतथा न प्रतिदिवसं त्रिषु स्पर्द्धकेष्वागन्तुं शक्नोति |*
२७२०-२७२४ तदा स दुर्बल आचार्यः त्रिस्थानस्थानां स्पर्धकानामेकैकस्मिन् स्पर्द्धके एकैकं दिनं वसति। पृथक्वसतां यथा च वसति तथा प्रागेवोक्तम्। अथ स आचार्योऽतिवृद्धत्वेन ग्लानत्वेन[वा]ऽजङ्गमो प्रायश्चित्त
दानविधि: जातस्तत इतरे स्पर्द्धकद्वयसाधवस्तत्राऽऽचार्यसमीपे आगच्छन्ति, तेषामपि विधिर्मूलगाथायामुक्तः ॥ २७२३॥
११३९ (A)
अथवा तत्रान्यः प्रकारस्तमेवाह
For Private And Personal Use Only