________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११२५ (A)
*
܀܀܀܀
www.kobatirth.org
वासद्देण चिरं पी, महपाणादीसु सो उ अच्छेजा । ओयविए भरहम्मी, जह राया चक्कवट्टादी ॥ २६८० ॥
वाशब्देनेदं सूच्यते-चिरमपि कालं महाप्राणादिषु ध्यानेषु स तिष्ठेत् । सहि यावन्नाद्यापि विशिष्टलाभो भवति तावन्न निवर्त्तते ध्यानाद् । अत्रैव दृष्टान्तमाह-यथा राजा चक्रवर्त्त्यादिः आदिशब्दाद्वासुदेवपरिग्रहः । ओयविए प्रसाधिते भरते अर्द्धभरते वा [तावन्न ] निवर्त्तते, यावदवध्यादिलाभो न भवतीति ॥ २६८० ॥
अथ महाप्राणध्याने कः कियन्तं कालमुत्कर्षतः तिष्ठतीति प्रतिपादनार्थमाह
।
बारस वासा भरहाहिवरस छच्चेव वासुदेवा तिण्णि य मंडलियस्सा, छम्मासा पागयजणस्स ।। २६८१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्रवर्त्तिनो द्वादश वर्षाणि यावद् भवति, षड्वर्षाणि यावत् वासुदेवानां बलदेवानामित्यर्थः, त्रीणि वर्षाणि माण्डलिकस्य, षण्मासान् यावत् प्राकृतजनस्य ॥ २६८१ ॥
For Private And Personal Use Only
܀܀܀܀
गाथा
२६७७-२६७८ आचार्यस्य
विष्वक्
वसने
कारणानि
११२५ (A)