SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११२५ (A) * ܀܀܀܀ www.kobatirth.org वासद्देण चिरं पी, महपाणादीसु सो उ अच्छेजा । ओयविए भरहम्मी, जह राया चक्कवट्टादी ॥ २६८० ॥ वाशब्देनेदं सूच्यते-चिरमपि कालं महाप्राणादिषु ध्यानेषु स तिष्ठेत् । सहि यावन्नाद्यापि विशिष्टलाभो भवति तावन्न निवर्त्तते ध्यानाद् । अत्रैव दृष्टान्तमाह-यथा राजा चक्रवर्त्त्यादिः आदिशब्दाद्वासुदेवपरिग्रहः । ओयविए प्रसाधिते भरते अर्द्धभरते वा [तावन्न ] निवर्त्तते, यावदवध्यादिलाभो न भवतीति ॥ २६८० ॥ अथ महाप्राणध्याने कः कियन्तं कालमुत्कर्षतः तिष्ठतीति प्रतिपादनार्थमाह । बारस वासा भरहाहिवरस छच्चेव वासुदेवा तिण्णि य मंडलियस्सा, छम्मासा पागयजणस्स ।। २६८१ ॥ Acharya Shri Kailassagarsuri Gyanmandir महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्रवर्त्तिनो द्वादश वर्षाणि यावद् भवति, षड्वर्षाणि यावत् वासुदेवानां बलदेवानामित्यर्थः, त्रीणि वर्षाणि माण्डलिकस्य, षण्मासान् यावत् प्राकृतजनस्य ॥ २६८१ ॥ For Private And Personal Use Only ܀܀܀܀ गाथा २६७७-२६७८ आचार्यस्य विष्वक् वसने कारणानि ११२५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy