________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१११८ (B)
www. kobatirth.org
उत्कृष्टं भक्तमुत्कृष्टं पानं, मलिनमलिनोपधिधावनं, प्रशंसनं, हस्तपादशौचं च । एते पञ्चातिशेषा अतिशया आचार्ये । अनाचार्ये त्वनतिशया अनाचार्ये एते न कर्तव्या इति भावः || २६५५ ॥
सम्प्रति भक्तादिव्याख्यानार्थमाह
कालसहावाणुमयं, भत्तं पाणं च अच्चितं खेत्ते ।
मणिमलिणा य जाया, चोलादी तस्स धोवंति ॥ २६५६ ॥
२६५६ ॥
ये तु कालानुमतं स्वभावानुमतं च कालानुकूलं स्वभावानुकूलं चेत्यर्थः, भक्तमाचार्ये प्रदेयमिति प्रथमोऽतिशयः । तथा यत् यत्र क्षेत्रे अर्चितं पानीयं तत्सम्पाद्यमाचार्यस्येति द्वितीयो अतिशयः । तथा चोलादीनि मलिनमलिनानि जातानि तस्याऽऽचार्यस्य प्रक्षाल्यन्ते ॥
किं कारणमितिचेद् ? अत आह—
Acharya Shri Kailassagarsuri Gyanmandir
परवादीण अगम्मो, नेव अवण्णं करेंति सुइसेहा ।
जह अकहितो वि नज्जइ, एस गणी उज्जपरिहीणो ॥ २६५७ ॥
For Private And Personal Use Only
गाथा
| २६५४-२६६१ आचार्यस्य अन्ये पञ्चातिशया:
१११८ (B)