________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् षष्ठ
उद्देशकः ११०८ (B)
मद्राप्रतिबिम्बमात्रं गृहीतं, तौ द्वावपि निष्फलौ जातौ। तथाहि-ते त्रयोऽपि तन्नगरं गताः,तत्र य आयुक्तस्तस्य समीपमुपगताः, पट्टकं मुद्रामुभयं च दर्शयन्ति । तत्राऽऽयुक्तेन प्रथमो भणितो 'मुद्रां न पश्यामि कथं ददामि?' द्वितीयो भणितो 'जानामि राज्ञो मुद्रां न पुनर्जानामि राज्ञः संदेशं किं दातव्यमिति' एवं तौ निष्फलौ जातौ। यस्य तु तृतीयस्य मुद्रा पट्टकश्च स सफलस्तस्याऽऽयुक्तेन यथाज्ञप्तं दानात् ॥ २६२१॥ २६२२॥
एष दृष्टान्तः, साम्प्रतमुपनयमाहएवं पट्टगसरिसं, सुत्तं अत्थो य उंडियत्थाणे ।
गाथा उस्सग्गऽववायत्थो, उभयसरिच्छो य तेण बली ॥ २६२३॥
२६२१-२६२७
सूत्रा-ऽर्थएवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रम् उंडिका मुद्रा तत्स्थानीयोऽर्थः |
तदुभयानां उत्सर्गापवादस्थ उभयसदृक्षस्तेन बली तस्योभयस्य भावात् ॥ २६२३॥
क्रमशः सम्प्रति ‘अब्भुट्ठाणे गुरुगा' इत्यस्य व्याख्यानार्थमाह -
प्राबल्यम् सुत्तस्स मंडलीए, नियमा उटुंति आयरियमादी ।
४११०८ (B) मोत्तूण पवायंतं, न उ अत्थे दिक्खणगुरुं पि ॥ २६२४ ॥
For Private And Personal Use Only