________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८२६ (B)
www.kobatirth.org
वंदण पुच्छा कहणं, अमुगं देसं वयामि पव्वइडं । नत्थि तहि चेइयाई, दंसणसोही जतो होइ ॥ १७९५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
परया भक्त्या विचारादिनिर्गतस्य साधोर्वन्दनम् । ततः पृच्छा- कुत्र गन्तव्यम् ? तदनन्तरं तस्य कथनम् 'अमुकं देशं व्रजामि प्रव्रजितुम्' इति । एवमुक्ते स प्राह- न सन्ति तत्र चैत्यानि, यतः येभ्यः दर्शनशोधिः सम्यग्दर्शननिर्मलता भवति ॥ १७९५ ॥
कथं तेभ्यो दर्शनशोधि: ? इत्यत आह
पूया उ दट्टु जगबंधवाणं, साहू विचित्ता समुवेंति तत्थ ।
चागं च दट्ठूण उवासगाणं, सेहस्स वि थीरइ धम्मसद्धा ॥ १७९६ ॥ दारं १ ॥
*
जगद्बान्धवानां पूजां द्रष्टुं तत्र तेषु चैत्येषु साधवः विचित्रा: भव्य - भव्यतराः समुपयन्ति ततस्तेषां मूर्तिं दृष्ट्वा देशनां वा समाकर्ण्य; तथा उपासकानां श्रावकाणां स्नान - विलेपनादिषु त्यागं च वित्तत्यागं दृष्ट्वा, आस्तामन्येषां शुभपरिणामोल्लासः, शैक्षस्यापि धर्मश्रद्धा स्थिरति
For Private and Personal Use Only
गाथा
| १७९८- १७९९ विपरिणाम
स्थानानि
मुमुक्षोः
८२६ (B)