SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८२५ (A) एतदेव सविशेषमाहमोत्तूण असंविग्गे, जे जहियं ते उ साहती सव्वे । सिट्ठम्मि जेसि पासं, गच्छति तेसिं न अन्नेसिं ॥ १७९१ ॥ इह ये पार्श्वस्थादयोऽसंविग्नास्ते यदि पृच्छ्यन्ते तदा ते न कथनीयाः, तान् मुक्त्वा शेषेषु पृष्टेषु ये यत्र विद्यन्ते तान् तत्र सर्वान् कथयति । शिष्टे च कथिते च सति येषां पार्वं गच्छति तेषामाभवति, नान्येषाम् ॥ १७९१ ॥ णीयल्लगाण व भया, हिरि व त्ति असंजमाहिगारे वा । एमेव देस रज्जे, गामेसु व पुच्छ कहणं तु ॥ १७९२ ॥ इह कोऽपि तस्मिन् ग्रामे नगरे देशे राज्ये वा न प्रव्रजति। किं कारणम् ? इति चेत्, उच्यते-निजकानां स्वज्ञातीनां भयात्, मा निजका उत्प्रव्राजयेयुः, प्रव्रजन्तं वा मा रुन्ध्युरिति। यदि वा तेषां निजकानां समक्षं लज्जते, ततो हीतः। वा अथवा असंयमाधिकारः गाथा १७८९-१७९२ आभवनव्यवहारः ८२५ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy