________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
वा न निर्वहति ७, तत्र वर्षाकालं करोति तदैतेषु दोषेषु प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। शेषे चिक्खल्लादिके दोषे प्रत्येकं लघुको मासः। केषाञ्चिदाचार्याणां मतेन पुनः सर्वत्र सर्वेष्वपि दोषेषु प्रत्येकं चत्वारो लघुकाः ॥ १७५२ ॥
व्यवहार
सूत्रम्
सम्प्रति 'चिक्खल्ले' दोषानभिधित्सुराह
चतुर्थ उद्देशकः ८०९ (A)
नीसरण-कुच्छणा-गार, कंटका सिग्ग आयभेदो य । संजमतो पाणादी, आगाह निमजणादीया ॥ १७५३ ॥ निस्सरणं नाम फेल्हसणम्, कुत्सना अङ्गल्यन्तराणां कोथः, गाराः कर्करकाः, ॐ
गाथा
१७५०-१७५५ कण्टका: बब्बूलशूलादयः, सिग्गत्ति देशीपदमेतत्, परिश्रम इत्यर्थः । एष आत्मभेदः, एते
चातुर्मासआत्मविराधनायै दोषा इत्यर्थः। संयमत: संयमे पुनरयं दोषः- प्राणाः द्वीन्द्रियादयः, योग्यआदिशब्दात् पृथिवीकायादिपरिग्रहः, ते विपद्यन्ते। तथा यदि 'सुखेनात्र गच्छामि' इति
क्षेत्रगुणाः १३ विचिन्त्य सोदके कर्दमे गच्छति तदा क्वचिदगाधे निमज्जति, आदिशब्दात् पादजङ्घादि- |८०९ (A) क्षोभिताः सकर्दमजलविप्रष उत्थापयति, ताभिश्च प्राणादिविघातः, सम्मुखागच्छत्पुरुषादिखरण्टनं
For Private and Personal Use Only