SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०४४ (A) XX. एतेषां प्राग्गाथानिर्दिष्टानां सर्वेषामसति अभावे गृहस्था माता भगिनी। तदभावे स्वजनाः स्थविर-मध्यम-तरुणभेदतस्त्रिविधाः पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या । तदभावे असम्बन्धिनी स्थविरादिभेदतस्त्रिविधा प्राक्क्रमेण कारयितव्या। तस्या अलाभे परतीर्थिकी स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या। एतेषां च भेदानां सर्वेषामपि असति अलाभे श्रमणी त्रिविधा स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति ॥ २४१८ ॥ तामेव यतनामाहदूती अदाए या, वत्थे अंतेउरे य दब्भे या । गाथा वियणे य तालवेंटे, चवेड ओमज्जणाजयणा ॥२४१९॥ २४१९-२४२४ काचित् दूतविद्या भवति। तया च दूतविद्यया यो दूत आगच्छति, तस्य | वैयावृत्त्ये यतना दंशस्थानमपमाय॑ते, तेनेतरस्य दंशस्थानमुपशाम्यति। अदाएत्ति अपरा आदर्शविद्या, तया आतुर आदर्श प्रतिबिम्बितोऽपमाय॑ते आतुरः प्रगुणो जायते । अन्या विद्या वस्त्रे वस्त्रविषया १०४४ (A) भवति, तया परिजपितेन वस्त्रेण प्राव्रियमाणो वस्त्रेण वाऽपमुज्यमान आतूर: प्रगणो भवति। विपक्षे For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy