________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशक:
१०३० (B)
www.kobatirth.org
चिरप्रव्रजिता नाम या तिसृणां समानां वर्षाणामुपरि या प्रकल्पधरी सा बहुश्रुता, या पुनः पुद्गलानां कर्म्मादिपुद्गलानां विचित्रं परिणामं जानाति सा पारिणामिकी ||२३६९ ॥
काउं न उत्तुणेई, गंभीरा मद्दवी अविम्हइया ।
कज्ने परिमियभासी, मियवादी होइ अज्जा उ ॥ २३७० ॥
या वैयावृत्त्यं कृत्वा न उत्तुणेइ गर्वबुद्ध्या न प्रकाशयति सा गम्भीरा, मार्दविनी अविस्मयिता, तथा कार्ये परिमितभाषिणी मितवादिनी ॥२३७० ॥
कक्खंतर गुज्झादी, न निरक्खे अप्पकोउहल्ला य । एरिसगुणसंपन्ना, साहूकरणे भवे जोग्गा ॥ २३७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
या कक्षान्तरगुह्यादीनि न निरीक्षते सा भवत्यल्पकुतूहला, ईदृशगुणसम्पन्ना साधुकरणे साधुवैयावृत्त्यकरणे भवत्यार्या योग्या ।। २३७१ ॥
सम्प्रति वैयावृत्त्यर्करणविधानमाह
१. करणे विधिमाह- मो. ॥
For Private and Personal Use Only
܀܀܀܀
गाथा
| २३६८-२३७४ वैयावृत्त्य विधिः
१०३० (B)