________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०२८ (B)
www.kobatirth.org
भिक्खू विसमयण छेवग, एएहिं गणो उ होज्ज आवणो । वायपराइउवासे, संखडिकरणं च वित्थिण्णं ॥ २३६२॥
Acharya Shri Kailassagarsuri Gyanmandir
भिक्षूपासकः कोऽपि विषमिश्रं भोजनं दद्यात्, मदनं मदनकोद्रवकूरं वा प्रतिलाभयेत् । छेवगत्ति मारिर्वा सकलस्यापि साधुगणस्योपस्थिता । एतैः कारणैर्गण आपन्नो विपन्नो भवति । तत्र प्रथमतो भिक्षूपासकस्य प्रतिनिविष्टस्य विषमिश्रभोजनदानं भावयतिकोsप्युपासको भिक्षूपासको बहुजनमध्ये वादे पराजितः ततः स प्रतिनिविष्ट जातः । स च कैतवेनाऽऽचार्याणां समीपे सम्यगुपस्थितः - 'कथय मे भगवन्! आर्हतं धर्मम्' । आचार्येण कथितः । ततः स कैतवेन ब्रूते- 'अद्यप्रभृति ममाऽऽर्हतो धर्मो मया युष्मत्समीपे गृहीतः ' एवमुक्त्वा आचार्यान् विज्ञपयति, यथा- मया भिक्षूणामर्थाय विस्तीर्णं सङ्घडिकरणं कृतं, प्रभूतं परमान्नमुपस्कृतं, कारितमित्यर्थः । तन्मा असंयतास्ते भुञ्जीरन्निति साधूनां प्रयच्छामि, अनुगृह्णीत मां यूयमिति । एवमुक्ते साधवश्चिन्तयन्ति - सत्यमेतत् यदेष ब्रूते ततो गृह्णीम इति । ततस्तेषु गतेषु तस्मिन् परमान्ने विषं क्षिप्तम्, साधूनां पर्याप्तं दत्तम् । तच्च साधुभिराहारितं, तेन सर्वे पतिताः ॥२३६२ ॥
For Private and Personal Use Only
गाथा
| २३६१-२३६७ अपवादे
विपक्षे वैयावृत्त्यम्
܀܀܀܀
१०२८ (B)